A 988-1 Sundarīmahimnaḥstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 988/1
Title: Sundarīmahimnaḥstotra
Dimensions: 32 x 11 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1824
Acc No.: NAK 5/5046
Remarks:


Reel No. A 988-1

Inventory No.: 72536

Reel No.: A 988/01

Title Sundarīmahimnaḥstotra with commentary

Author root text: Durvasā, commentary: Nityānanda

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 32.0 x 11.0 cm

Folios 32

Lines per Folio 10

Foliation figures on the verso, in the upper left margin under the abbreviation suṃ. ma. and in the lower right margin

Date of Copying SAM 1824

Place of Deposit NAK

Accession No. 5/5046

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīmātas tripure parāt paratare devi trilokī mahā-sauṃdaryyārṇavamaṃthanodbhavasudhā prācuryyavarṇojvalaṃ |

udyadbhānusahasranūtanajapāpuṣpaprabhaṃ te vapuḥ

svāṃte me sphuratu trilokanilayaṃ jyotirmmayaṃ vāṅmayam iti || (fols. 1v9–2r1)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ ||

śrīparadevatāyai namaḥ ||

śrīśrī vidyānaṃdanāthāṃghriyugmaṃ smṛtvā svāṃtadhvāṃtadhvāṃtabhānuprabhāvaṃ |

sarvotkṛṣṭaṃ krodhabhaṭṭārakoktaṃ

stotraṃ śrīmatsuṃdarīśrīmahimnaṃ |

pūrvaṃ kaiścid vyākṛtaṃ neti bhīto

gūḍhārthatvād alpabuddhis tathāpi |

śiṣṭair iṣṭair irito(!) haṃ gurūktyā nityānaṃdaḥ sādaraṃ vyākaromi | 2 |

na śabdaśāstravyutpattir nna nyāyanipuṇā matiḥ ||

kevalaṃ gurupādābjasmṛtir atra gatipradā | 3 | (fol. 1v1–4)

«End of the root text:»

durvāsasā viditatattvamunīśvareṇa

vidyā kalāyuvatimanmathamūrttinaitat |

stotraṃ vidhāya ruciraṃ tripurāṃbikāyā

vedāgamoktapaṭalairvviditaikamūrte || 55 || (fol. 32r2–4)

«End of the commentary:»

ucceṣu nīceṣv api darṣaneṣu prakāśate devi tava svarūpaṃ |

samujvalaty eva hi yajñavāṭaṃ maṃgalaveśmany api

tena dāsatāṃ asatāṃ ca anunigrahārthaṃ gṛhātaḥ munivigraho yena | bhagavān | mahānubhāvaḥ sarvvāsāṃ caturvedoktānāṃ | upaniṣadāṃ | tatvanurūpakānāṃ japati sarvvotkarṣeṇa vijayate | deśikaḥ prathamaḥ ⟨ā⟩ ādyaḥ ācāryyaḥ iti traipuraṃ śrīmahimnaṃ gurūktyā mayā vyākṛtaṃ jātaye siddhaye ca | satāṃ sādshakānāṃ suvidyeṃ sudhiraiś ciraṃ lokanīyaṃ hṛdā niścalena || 1 || (fol. 32v3–7)

«Colophon of the commentary:»

iti durvāsasaḥ kṛtaṃ mahimnaṃ saṭīkaṃ samāptaṃ || ||

saṃvat 1824 varṣa poṣa vada 1 ravivāre liṣīkṛtaṃ || śubhaṃ bhavatu || saṃkhyā śloka || 781 || pramāṇa || (fol. 32v7–8)

Microfilm Details

Reel No. A 988/01

Date of Filming 07-04-1985

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 20-10-2008

Bibliography